International Research journal of Management Sociology & Humanities
( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
जातिपदार्थविषये प्रतिनिधिचिन्तनम्
1 Author(s): DR. SHRIVATSA SHASTRI
Vol - 9, Issue- 1 , Page(s) : 471 - 478 (2018 ) DOI : https://doi.org/10.32804/IRJMSH
शब्देन जातिरभिधीयत उत वा द्रव्यमिति विषयः प्राचीनकालादेव विवादास्पदमवर्तत। पतंजलिभर्तृहर्यादिभिः स्वतन्त्रचिन्तकैः पूर्वाग्रहं विना स्वातन्×येण न्यायपूर्वकं विषयोऽयं विवेचितः। अन्तत एभिर्निदर्शितं यत् कस्मिंश्चिदेकस्मिन् द्रव्ये जातौ वा पदार्थे स्वीकृते कार्यं न सम्पत्स्यते। यद्यपि द्रव्ये पदार्थे स्वीकृते प्रतिनिध्यादिविषये समाधानं कि०चत् सरलं प्रतीयते परं भर्तृहरिसदृशाश्चिन्तकाः यदा जगति व्यक्तवस्तूनां विषये चिन्तयन्ति तदा तैरेकं विराड्रूपं महासामान्यमनुभूयते यन्निखिले ब्रह्माण्डे सर्वत्रौतं प्रोत०च दरीदृश्यते।