International Research journal of Management Sociology & Humanities
( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
प्रश्नशास्त्रेशकुननिरूपणम्
1 Author(s): S.MURALI
Vol - 12, Issue- 7 , Page(s) : 209 - 217 (2021 ) DOI : https://doi.org/10.32804/IRJMSH
दैवज्ञेन समाहितेन समयः” एवं “पृच्छानिर्गममार्गमन्दिरगतिः इत्यादि श्लोकेषु दूतस्य दैवज्ञस्य च दृष्टशकुनं श्रवणशकुनं च फलनिर्णयविषये सहायकाः सन्ति । अत्र शकुनफलकथनार्थं ग्रहस्थितेः आवश्यकता नास्ति इति विशेषः। दृङ्मनसोः अनिष्टं यत् दृश्यते अथवा यत् श्रूयते तत् अनिष्टशकुनमिति सामान्यतया वक्तुं शक्यते। ग्रहस्थितिं दृष्ट्वा दूतशकुननिरूपणस्य व्यवस्था प्रश्नशास्त्रे दृश्यते इति महदाश्चर्यम्। तद्यथा प्रश्नलग्नस्य सप्तम पञ्चम अष्टम लग्नभावेषु राहुः अथवा शनिः तिष्ठति चेत् चण्डालपङ्क्तिदर्शनं वक्तव्यम्।