International Research journal of Management Sociology & Humanities
( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
वेदाङ्गानाम् आधुनिकत्वम्
1 Author(s): GOVINDAN EMBRANDIRI.K
Vol - 12, Issue- 7 , Page(s) : 228 - 232 (2021 ) DOI : https://doi.org/10.32804/IRJMSH
वेदवेदाङ्गादयः “ऋषीणां पुनराद्यानां वाचमर्थोनुधावति' इत्यन्न न सन्देहः । मनुष्यकृत आधुनिक विषयाणां कालानुसृत परिष्कारः आवश्यकः। वेदवेदाङ्गानां विना परिष्कार नियमेन उपस्थितत्वम् अद्यापि दृश्यते। आगामिनि काले परिष्कारस्व आवश्यकता नास्ति इति निर्णय समुद्घोष्य वेद वेदाङ्गानि अद्यापि मानवसमुदाये जीवन्ति। “वेदोखिलोधर्ममूल” मनुष्यधर्माणां परममूल तु वेदाः, तदङ्गानि च।