International Research journal of Management Sociology & Humanities
( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
पापसाम्यनिरूपणम्
1 Author(s): GOVINDAN EMBRANDIRI K
Vol - 12, Issue- 8 , Page(s) : 123 - 127 (2021 ) DOI : https://doi.org/10.32804/IRJMSH
मनुष्यजन्मनि ब्रह्मचर्याश्रमात् गृहस्थाश्रमप्रवेशः विवाहात् लभ्यते। आश्रमधर्मेष प्रधानतमोऽयं धर्मः गृहस्थाश्रमोऽच धर्मः। “कश्चिद्गुहाश्रमसमो न परोऽस्ति धर्मः" इति। “सर्वाश्रमाणामानेयो गृहस्थाश्रम उत्तमः” इति। वृक्षा अपि कुसुमप्रसूतिसमये उत्सवमाघोषयन्ति।