International Research journal of Management Sociology & Humanities
( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
कर्मप्राधान्यम्
1 Author(s): DR KAMLESH KUMAR
Vol - 13, Issue- 3 , Page(s) : 175 - 177 (2022 ) DOI : https://doi.org/10.32804/IRJMSH
अस्मिन् जगति सर्वो लोकः प्रतिक्षणं किमपि कुर्वन् तिष्ठति - ‘न कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्।’1 जगतः सर्वो हि व्यवहारः कर्मणा एव सम्पद्यते, कर्म विना शरीरयात्रापि न सम्भवा।2 श्रीमद्भगवद्गीतायां तु भूतादीनां मूलं कर्म एव समुद्घोषितम् -