( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 35    Submit Your Rating     Cite This   Download        Certificate

बौधायनधर्मसूत्रानुसारेण कृच्छ्रव्रतं तद्भेदाश्च

    1 Author(s):  PUNIT SHARMA

Vol -  9, Issue- 6 ,         Page(s) : 253 - 259  (2018 ) DOI : https://doi.org/10.32804/IRJMSH

Abstract

कृच्छ्रशब्दस्यार्थो भवति कठोरकष्टदायकः पीडादायको वा । कृच्छ्रव्रततात् तात्पर्यं तेन व्रतेन भवति यो शरीरमत्यन्तं कष्टं प्रददाति । व्रतेऽस्मिन् प्रायः व्रती भोजनं विना निराहारेण शरीरं कष्टं प्रदाय प्रायश्चित्तं करोति । व्रतोऽयं पापाधारेण सरलं, कठिनं, अतिकठिनञ्च वर्तते । यादृशम-पराधां वर्ते तादृशं कृच्छ्रव्रतं पालनीयम् ।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details