International Research journal of Management Sociology & Humanities
( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
निरुक्तशास्त्रे आग्नेयं निर्वचनं तत्स्वरूप विश्लेषणञ्च
1 Author(s): DR. GEETA RANI
Vol - 15, Issue- 8 , Page(s) : 146 - 154 (2024 ) DOI : https://doi.org/10.32804/IRJMSH
सनातनभारतीयसंस्कृतौ वैदिकवाङ्मयस्य अत्यन्तं महत्त्वपूर्णस्थानं वर्तते । वैदिकवाङ्मयं विश्वस्य प्राचीनतमसाहित्यमस्तीति विश्वस्मिन्विश्वे सर्वैरपि विद्वद्भिः निर्विवादरूपेण सहर्षमङ्गीक्रियते ।