1 . रेखामात्रमपि क्षुण्णादा मनोर्वत्र्मनः परम्। - रघुवंश 1/17
नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः -
निर्वासिताऽप्येवमतस्त्वयाऽहं तपस्विसामान्यमवेक्षणीया।। - रघुवंश - 14/67
2. मनुस्मृति - 2/27
3. सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम्।
आसमुद्रक्षितीशानामानाकरथवत्र्मनाम्।। रघु0 1/5
4. प्रियाऽनुरागस्य मनः समुन्नतेर्भुजार्जितानां च दिगन्तसम्पदाम्।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीव्र्यधत्तसः।। - रघुवंश 3/10, रघुवंश 3/18
5. मनुस्मृति - 2/29
6. रघुवंश - 10/78, 15/31
एषा पराजितानामौषधिरस्य जातकर्म समये भगवता मारीचेन दत्ता
- अभिज्ञान शाकु0 - 7, पृष्ठ 274
यत् क्षत्रियकुमारस्य जातकर्मादिविधानं तदस्य भगवता
च्यवनेनाशेषमनुष्ठितम् - विक्रमोवर्शीयम् - 5, पृष्ठ - 251
7. रघुवंश - 3/21, 5/36, 8/29, 10/67, 10/70, 10/71, 15/32
8. रघुवंश - 3/38 चूड़ाकर्म, 3/29, 30 उपनयन - 3/33 केशान्त एवं विवाह
9. रघुवंश - 8/71, 72, 73, 8/57, 12/56
10. रघुवंश - 8/25
11. रघुवंश - 8/25 पर मल्लिनाथ कृत व्याख्या -
‘‘अनग्निविधिम् इत्यत्र शौनकः सर्वसंगनिवृत्तस्य ध्यानयोग रतस्यव। न तस्य दहनं कार्यं नैव पिण्डोदकक्रिया। निदध्यात्प्रणवैनैव बिले भिक्षोः क्लेवरम्। प्रोक्षणं खननं चैव सर्व तेनैव करियेत्।’’, पृष्ठ 195
12. तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसाहृदानि।
- अभिज्ञान शाकुन्तलम् - 5/2
13. स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः - कु0स0 1/30
14 मनो हि जन्मान्तरसंगतिज्ञम् - रघुवंश - 7/15
15. वामनाप्रमपदं ततः परं पावनं श्रुतमृषेरूपेयिवान्।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः।। - रघुवंश - 11/22