( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 180    Submit Your Rating     Cite This   Download        Certificate

अष्टाध्यायां वर्णिताः प्राचीनजनपदाः

    1 Author(s):  NAGENDRA KUMAR

Vol -  9, Issue- 5 ,         Page(s) : 133 - 144  (2018 ) DOI : https://doi.org/10.32804/IRJMSH

Abstract

शास्त्रोष्वाद्यं व्याकरणं रम्यं तत्रापि पाणिनेः इति पाणिनिनाचार्येण प्रोत्तंफ व्याकरणं भारतीयशब्दविद्यानां प्रत्नतमं रम्यतमं च शास्त्रां विद्यत इति सर्वसम्मतं मतं वरीवर्ति। महर्षिणा पाणिनिना ‘अष्टाध्यायी’ इत्याख्यस्य महतः शब्दशास्त्रास्य रचना व्यधयि, य(ि भारतीयसाहित्यपरम्परायां स्वविशालतया क्रमब(तया महत्या च सत्कल्पनया भारतीयमनीषायाः सविशेषकृतित्वेन विद्वद्वरैः सभाज्यते। अत एवोच्यते युत्तिफयुक्तमिदम्-

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details