International Research journal of Management Sociology & Humanities
( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
।।धातुपाठे गणपाठे, लिङ्गानुषासनपाठे शक्तिग्राहकवचनानामनुशीलनम्।।
1 Author(s): LALIT PATHAK
Vol - 3, Issue- 2 , Page(s) : 527 - 530 (2012 ) DOI : https://doi.org/10.32804/IRJMSH
षब्दानुषासनस्य प´्चाङ्गत्वेन धातुपाठः, गणपाठः, लिङ्गानुषासनम्, उणादिपाठाष्चेत्यभिधीयते। षब्दाः सर्वेऽपि धातुजाः भवन्ति। धातवो हि भूवादयः, विविधानां षब्दरूपाणां धारको धातुः। तेनैव दधाति षब्दस्वरूपं यः स धातुरिति। धातुर्नाम क्रियावाचको गणादिपठितः षब्दविषेशः। क्रिया च पूर्वोक्तफलानुरूपो व्यापार एव। सर्वेशा´्च कार्याणामन्वयोपपत्तये कालान्वयोपपत्तये च धातूनां क्रियावाचकत्वाग्ङीकारात्।